स्पर्ध् + णिच् - स्पर्धँ - सङ्घर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्पर्धयति
स्पर्धयते
स्पर्ध्यते
स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयिता
स्पर्धयिता
स्पर्धिता / स्पर्धयिता
स्पर्धयिष्यति
स्पर्धयिष्यते
स्पर्धिष्यते / स्पर्धयिष्यते
स्पर्धयतात् / स्पर्धयताद् / स्पर्धयतु
स्पर्धयताम्
स्पर्ध्यताम्
अस्पर्धयत् / अस्पर्धयद्
अस्पर्धयत
अस्पर्ध्यत
स्पर्धयेत् / स्पर्धयेद्
स्पर्धयेत
स्पर्ध्येत
स्पर्ध्यात् / स्पर्ध्याद्
स्पर्धयिषीष्ट
स्पर्धिषीष्ट / स्पर्धयिषीष्ट
अपस्पर्धत् / अपस्पर्धद्
अपस्पर्धत
अस्पर्धि
अस्पर्धयिष्यत् / अस्पर्धयिष्यद्
अस्पर्धयिष्यत
अस्पर्धिष्यत / अस्पर्धयिष्यत
प्रथम  द्विवचनम्
स्पर्धयतः
स्पर्धयेते
स्पर्ध्येते
स्पर्धयाञ्चक्रतुः / स्पर्धयांचक्रतुः / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवाते / स्पर्धयांबभूवाते / स्पर्धयामासाते
स्पर्धयितारौ
स्पर्धयितारौ
स्पर्धितारौ / स्पर्धयितारौ
स्पर्धयिष्यतः
स्पर्धयिष्येते
स्पर्धिष्येते / स्पर्धयिष्येते
स्पर्धयताम्
स्पर्धयेताम्
स्पर्ध्येताम्
अस्पर्धयताम्
अस्पर्धयेताम्
अस्पर्ध्येताम्
स्पर्धयेताम्
स्पर्धयेयाताम्
स्पर्ध्येयाताम्
स्पर्ध्यास्ताम्
स्पर्धयिषीयास्ताम्
स्पर्धिषीयास्ताम् / स्पर्धयिषीयास्ताम्
अपस्पर्धताम्
अपस्पर्धेताम्
अस्पर्धिषाताम् / अस्पर्धयिषाताम्
अस्पर्धयिष्यताम्
अस्पर्धयिष्येताम्
अस्पर्धिष्येताम् / अस्पर्धयिष्येताम्
प्रथम  बहुवचनम्
स्पर्धयन्ति
स्पर्धयन्ते
स्पर्ध्यन्ते
स्पर्धयाञ्चक्रुः / स्पर्धयांचक्रुः / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूविरे / स्पर्धयांबभूविरे / स्पर्धयामासिरे
स्पर्धयितारः
स्पर्धयितारः
स्पर्धितारः / स्पर्धयितारः
स्पर्धयिष्यन्ति
स्पर्धयिष्यन्ते
स्पर्धिष्यन्ते / स्पर्धयिष्यन्ते
स्पर्धयन्तु
स्पर्धयन्ताम्
स्पर्ध्यन्ताम्
अस्पर्धयन्
अस्पर्धयन्त
अस्पर्ध्यन्त
स्पर्धयेयुः
स्पर्धयेरन्
स्पर्ध्येरन्
स्पर्ध्यासुः
स्पर्धयिषीरन्
स्पर्धिषीरन् / स्पर्धयिषीरन्
अपस्पर्धन्
अपस्पर्धन्त
अस्पर्धिषत / अस्पर्धयिषत
अस्पर्धयिष्यन्
अस्पर्धयिष्यन्त
अस्पर्धिष्यन्त / अस्पर्धयिष्यन्त
मध्यम  एकवचनम्
स्पर्धयसि
स्पर्धयसे
स्पर्ध्यसे
स्पर्धयाञ्चकर्थ / स्पर्धयांचकर्थ / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविषे / स्पर्धयांबभूविषे / स्पर्धयामासिषे
स्पर्धयितासि
स्पर्धयितासे
स्पर्धितासे / स्पर्धयितासे
स्पर्धयिष्यसि
स्पर्धयिष्यसे
स्पर्धिष्यसे / स्पर्धयिष्यसे
स्पर्धयतात् / स्पर्धयताद् / स्पर्धय
स्पर्धयस्व
स्पर्ध्यस्व
अस्पर्धयः
अस्पर्धयथाः
अस्पर्ध्यथाः
स्पर्धयेः
स्पर्धयेथाः
स्पर्ध्येथाः
स्पर्ध्याः
स्पर्धयिषीष्ठाः
स्पर्धिषीष्ठाः / स्पर्धयिषीष्ठाः
अपस्पर्धः
अपस्पर्धथाः
अस्पर्धिष्ठाः / अस्पर्धयिष्ठाः
अस्पर्धयिष्यः
अस्पर्धयिष्यथाः
अस्पर्धिष्यथाः / अस्पर्धयिष्यथाः
मध्यम  द्विवचनम्
स्पर्धयथः
स्पर्धयेथे
स्पर्ध्येथे
स्पर्धयाञ्चक्रथुः / स्पर्धयांचक्रथुः / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवाथे / स्पर्धयांबभूवाथे / स्पर्धयामासाथे
स्पर्धयितास्थः
स्पर्धयितासाथे
स्पर्धितासाथे / स्पर्धयितासाथे
स्पर्धयिष्यथः
स्पर्धयिष्येथे
स्पर्धिष्येथे / स्पर्धयिष्येथे
स्पर्धयतम्
स्पर्धयेथाम्
स्पर्ध्येथाम्
अस्पर्धयतम्
अस्पर्धयेथाम्
अस्पर्ध्येथाम्
स्पर्धयेतम्
स्पर्धयेयाथाम्
स्पर्ध्येयाथाम्
स्पर्ध्यास्तम्
स्पर्धयिषीयास्थाम्
स्पर्धिषीयास्थाम् / स्पर्धयिषीयास्थाम्
अपस्पर्धतम्
अपस्पर्धेथाम्
अस्पर्धिषाथाम् / अस्पर्धयिषाथाम्
अस्पर्धयिष्यतम्
अस्पर्धयिष्येथाम्
अस्पर्धिष्येथाम् / अस्पर्धयिष्येथाम्
मध्यम  बहुवचनम्
स्पर्धयथ
स्पर्धयध्वे
स्पर्ध्यध्वे
स्पर्धयाञ्चक्र / स्पर्धयांचक्र / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूविध्वे / स्पर्धयांबभूविध्वे / स्पर्धयाम्बभूविढ्वे / स्पर्धयांबभूविढ्वे / स्पर्धयामासिध्वे
स्पर्धयितास्थ
स्पर्धयिताध्वे
स्पर्धिताध्वे / स्पर्धयिताध्वे
स्पर्धयिष्यथ
स्पर्धयिष्यध्वे
स्पर्धिष्यध्वे / स्पर्धयिष्यध्वे
स्पर्धयत
स्पर्धयध्वम्
स्पर्ध्यध्वम्
अस्पर्धयत
अस्पर्धयध्वम्
अस्पर्ध्यध्वम्
स्पर्धयेत
स्पर्धयेध्वम्
स्पर्ध्येध्वम्
स्पर्ध्यास्त
स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
स्पर्धिषीध्वम् / स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
अपस्पर्धत
अपस्पर्धध्वम्
अस्पर्धिढ्वम् / अस्पर्धयिढ्वम् / अस्पर्धयिध्वम्
अस्पर्धयिष्यत
अस्पर्धयिष्यध्वम्
अस्पर्धिष्यध्वम् / अस्पर्धयिष्यध्वम्
उत्तम  एकवचनम्
स्पर्धयामि
स्पर्धये
स्पर्ध्ये
स्पर्धयाञ्चकर / स्पर्धयांचकर / स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धयितास्मि
स्पर्धयिताहे
स्पर्धिताहे / स्पर्धयिताहे
स्पर्धयिष्यामि
स्पर्धयिष्ये
स्पर्धिष्ये / स्पर्धयिष्ये
स्पर्धयानि
स्पर्धयै
स्पर्ध्यै
अस्पर्धयम्
अस्पर्धये
अस्पर्ध्ये
स्पर्धयेयम्
स्पर्धयेय
स्पर्ध्येय
स्पर्ध्यासम्
स्पर्धयिषीय
स्पर्धिषीय / स्पर्धयिषीय
अपस्पर्धम्
अपस्पर्धे
अस्पर्धिषि / अस्पर्धयिषि
अस्पर्धयिष्यम्
अस्पर्धयिष्ये
अस्पर्धिष्ये / अस्पर्धयिष्ये
उत्तम  द्विवचनम्
स्पर्धयावः
स्पर्धयावहे
स्पर्ध्यावहे
स्पर्धयाञ्चकृव / स्पर्धयांचकृव / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविवहे / स्पर्धयांबभूविवहे / स्पर्धयामासिवहे
स्पर्धयितास्वः
स्पर्धयितास्वहे
स्पर्धितास्वहे / स्पर्धयितास्वहे
स्पर्धयिष्यावः
स्पर्धयिष्यावहे
स्पर्धिष्यावहे / स्पर्धयिष्यावहे
स्पर्धयाव
स्पर्धयावहै
स्पर्ध्यावहै
अस्पर्धयाव
अस्पर्धयावहि
अस्पर्ध्यावहि
स्पर्धयेव
स्पर्धयेवहि
स्पर्ध्येवहि
स्पर्ध्यास्व
स्पर्धयिषीवहि
स्पर्धिषीवहि / स्पर्धयिषीवहि
अपस्पर्धाव
अपस्पर्धावहि
अस्पर्धिष्वहि / अस्पर्धयिष्वहि
अस्पर्धयिष्याव
अस्पर्धयिष्यावहि
अस्पर्धिष्यावहि / अस्पर्धयिष्यावहि
उत्तम  बहुवचनम्
स्पर्धयामः
स्पर्धयामहे
स्पर्ध्यामहे
स्पर्धयाञ्चकृम / स्पर्धयांचकृम / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविमहे / स्पर्धयांबभूविमहे / स्पर्धयामासिमहे
स्पर्धयितास्मः
स्पर्धयितास्महे
स्पर्धितास्महे / स्पर्धयितास्महे
स्पर्धयिष्यामः
स्पर्धयिष्यामहे
स्पर्धिष्यामहे / स्पर्धयिष्यामहे
स्पर्धयाम
स्पर्धयामहै
स्पर्ध्यामहै
अस्पर्धयाम
अस्पर्धयामहि
अस्पर्ध्यामहि
स्पर्धयेम
स्पर्धयेमहि
स्पर्ध्येमहि
स्पर्ध्यास्म
स्पर्धयिषीमहि
स्पर्धिषीमहि / स्पर्धयिषीमहि
अपस्पर्धाम
अपस्पर्धामहि
अस्पर्धिष्महि / अस्पर्धयिष्महि
अस्पर्धयिष्याम
अस्पर्धयिष्यामहि
अस्पर्धिष्यामहि / अस्पर्धयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धिता / स्पर्धयिता
स्पर्धिष्यते / स्पर्धयिष्यते
स्पर्धयतात् / स्पर्धयताद् / स्पर्धयतु
अस्पर्धयत् / अस्पर्धयद्
स्पर्धयेत् / स्पर्धयेद्
स्पर्ध्यात् / स्पर्ध्याद्
स्पर्धिषीष्ट / स्पर्धयिषीष्ट
अपस्पर्धत् / अपस्पर्धद्
अस्पर्धयिष्यत् / अस्पर्धयिष्यद्
अस्पर्धिष्यत / अस्पर्धयिष्यत
प्रथमा  द्विवचनम्
स्पर्धयाञ्चक्रतुः / स्पर्धयांचक्रतुः / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवाते / स्पर्धयांबभूवाते / स्पर्धयामासाते
स्पर्धितारौ / स्पर्धयितारौ
स्पर्धिष्येते / स्पर्धयिष्येते
स्पर्धिषीयास्ताम् / स्पर्धयिषीयास्ताम्
अस्पर्धिषाताम् / अस्पर्धयिषाताम्
अस्पर्धिष्येताम् / अस्पर्धयिष्येताम्
प्रथमा  बहुवचनम्
स्पर्धयाञ्चक्रुः / स्पर्धयांचक्रुः / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूविरे / स्पर्धयांबभूविरे / स्पर्धयामासिरे
स्पर्धितारः / स्पर्धयितारः
स्पर्धिष्यन्ते / स्पर्धयिष्यन्ते
स्पर्धिषीरन् / स्पर्धयिषीरन्
अस्पर्धिषत / अस्पर्धयिषत
अस्पर्धिष्यन्त / अस्पर्धयिष्यन्त
मध्यम पुरुषः  एकवचनम्
स्पर्धयाञ्चकर्थ / स्पर्धयांचकर्थ / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविषे / स्पर्धयांबभूविषे / स्पर्धयामासिषे
स्पर्धितासे / स्पर्धयितासे
स्पर्धिष्यसे / स्पर्धयिष्यसे
स्पर्धयतात् / स्पर्धयताद् / स्पर्धय
स्पर्धिषीष्ठाः / स्पर्धयिषीष्ठाः
अस्पर्धिष्ठाः / अस्पर्धयिष्ठाः
अस्पर्धिष्यथाः / अस्पर्धयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
स्पर्धयाञ्चक्रथुः / स्पर्धयांचक्रथुः / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवाथे / स्पर्धयांबभूवाथे / स्पर्धयामासाथे
स्पर्धितासाथे / स्पर्धयितासाथे
स्पर्धिष्येथे / स्पर्धयिष्येथे
स्पर्धिषीयास्थाम् / स्पर्धयिषीयास्थाम्
अस्पर्धिषाथाम् / अस्पर्धयिषाथाम्
अस्पर्धिष्येथाम् / अस्पर्धयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
स्पर्धयाञ्चक्र / स्पर्धयांचक्र / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूविध्वे / स्पर्धयांबभूविध्वे / स्पर्धयाम्बभूविढ्वे / स्पर्धयांबभूविढ्वे / स्पर्धयामासिध्वे
स्पर्धिताध्वे / स्पर्धयिताध्वे
स्पर्धिष्यध्वे / स्पर्धयिष्यध्वे
स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
स्पर्धिषीध्वम् / स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
अस्पर्धिढ्वम् / अस्पर्धयिढ्वम् / अस्पर्धयिध्वम्
अस्पर्धिष्यध्वम् / अस्पर्धयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
स्पर्धयाञ्चकर / स्पर्धयांचकर / स्पर्धयाञ्चकार / स्पर्धयांचकार / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूवे / स्पर्धयांबभूवे / स्पर्धयामाहे
स्पर्धिताहे / स्पर्धयिताहे
स्पर्धिष्ये / स्पर्धयिष्ये
स्पर्धिषीय / स्पर्धयिषीय
अस्पर्धिषि / अस्पर्धयिषि
अस्पर्धिष्ये / अस्पर्धयिष्ये
उत्तम पुरुषः  द्विवचनम्
स्पर्धयाञ्चकृव / स्पर्धयांचकृव / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविवहे / स्पर्धयांबभूविवहे / स्पर्धयामासिवहे
स्पर्धितास्वहे / स्पर्धयितास्वहे
स्पर्धिष्यावहे / स्पर्धयिष्यावहे
स्पर्धिषीवहि / स्पर्धयिषीवहि
अस्पर्धिष्वहि / अस्पर्धयिष्वहि
अस्पर्धिष्यावहि / अस्पर्धयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
स्पर्धयाञ्चकृम / स्पर्धयांचकृम / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविमहे / स्पर्धयांबभूविमहे / स्पर्धयामासिमहे
स्पर्धितास्महे / स्पर्धयितास्महे
स्पर्धिष्यामहे / स्पर्धयिष्यामहे
स्पर्धिषीमहि / स्पर्धयिषीमहि
अस्पर्धिष्महि / अस्पर्धयिष्महि
अस्पर्धिष्यामहि / अस्पर्धयिष्यामहि