स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चक्राते / स्पर्धयांचक्राते / स्पर्धयाम्बभूवतुः / स्पर्धयांबभूवतुः / स्पर्धयामासतुः
स्पर्धयाञ्चक्रिरे / स्पर्धयांचक्रिरे / स्पर्धयाम्बभूवुः / स्पर्धयांबभूवुः / स्पर्धयामासुः
मध्यम
स्पर्धयाञ्चकृषे / स्पर्धयांचकृषे / स्पर्धयाम्बभूविथ / स्पर्धयांबभूविथ / स्पर्धयामासिथ
स्पर्धयाञ्चक्राथे / स्पर्धयांचक्राथे / स्पर्धयाम्बभूवथुः / स्पर्धयांबभूवथुः / स्पर्धयामासथुः
स्पर्धयाञ्चकृढ्वे / स्पर्धयांचकृढ्वे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
उत्तम
स्पर्धयाञ्चक्रे / स्पर्धयांचक्रे / स्पर्धयाम्बभूव / स्पर्धयांबभूव / स्पर्धयामास
स्पर्धयाञ्चकृवहे / स्पर्धयांचकृवहे / स्पर्धयाम्बभूविव / स्पर्धयांबभूविव / स्पर्धयामासिव
स्पर्धयाञ्चकृमहे / स्पर्धयांचकृमहे / स्पर्धयाम्बभूविम / स्पर्धयांबभूविम / स्पर्धयामासिम