स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पर्धयिषीष्ट
स्पर्धयिषीयास्ताम्
स्पर्धयिषीरन्
मध्यम
स्पर्धयिषीष्ठाः
स्पर्धयिषीयास्थाम्
स्पर्धयिषीढ्वम् / स्पर्धयिषीध्वम्
उत्तम
स्पर्धयिषीय
स्पर्धयिषीवहि
स्पर्धयिषीमहि