स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पर्धयत् / अस्पर्धयद्
अस्पर्धयताम्
अस्पर्धयन्
मध्यम
अस्पर्धयः
अस्पर्धयतम्
अस्पर्धयत
उत्तम
अस्पर्धयम्
अस्पर्धयाव
अस्पर्धयाम