स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धयतु
स्पर्धयताम्
स्पर्धयन्तु
मध्यम
स्पर्धयतात् / स्पर्धयताद् / स्पर्धय
स्पर्धयतम्
स्पर्धयत
उत्तम
स्पर्धयानि
स्पर्धयाव
स्पर्धयाम