स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पर्धयिता
स्पर्धयितारौ
स्पर्धयितारः
मध्यम
स्पर्धयितासे
स्पर्धयितासाथे
स्पर्धयिताध्वे
उत्तम
स्पर्धयिताहे
स्पर्धयितास्वहे
स्पर्धयितास्महे