स्पर्ध् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पर्धयिष्यति
स्पर्धयिष्यतः
स्पर्धयिष्यन्ति
मध्यम
स्पर्धयिष्यसि
स्पर्धयिष्यथः
स्पर्धयिष्यथ
उत्तम
स्पर्धयिष्यामि
स्पर्धयिष्यावः
स्पर्धयिष्यामः