स्पर्ध् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पर्धि
अस्पर्धिषाताम् / अस्पर्धयिषाताम्
अस्पर्धिषत / अस्पर्धयिषत
मध्यम
अस्पर्धिष्ठाः / अस्पर्धयिष्ठाः
अस्पर्धिषाथाम् / अस्पर्धयिषाथाम्
अस्पर्धिढ्वम् / अस्पर्धयिढ्वम् / अस्पर्धयिध्वम्
उत्तम
अस्पर्धिषि / अस्पर्धयिषि
अस्पर्धिष्वहि / अस्पर्धयिष्वहि
अस्पर्धिष्महि / अस्पर्धयिष्महि