मन्थ् + सन् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना
प्रथम एकवचनम्
मिमन्थिषति
मिमन्थिष्यते
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषिता
मिमन्थिषिता
मिमन्थिषिष्यति
मिमन्थिषिष्यते
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिषतु
मिमन्थिष्यताम्
अमिमन्थिषत् / अमिमन्थिषद्
अमिमन्थिष्यत
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिष्येत
मिमन्थिष्यात् / मिमन्थिष्याद्
मिमन्थिषिषीष्ट
अमिमन्थिषीत् / अमिमन्थिषीद्
अमिमन्थिषि
अमिमन्थिषिष्यत् / अमिमन्थिषिष्यद्
अमिमन्थिषिष्यत
प्रथम द्विवचनम्
मिमन्थिषतः
मिमन्थिष्येते
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मिमन्थिषितारौ
मिमन्थिषितारौ
मिमन्थिषिष्यतः
मिमन्थिषिष्येते
मिमन्थिषताम्
मिमन्थिष्येताम्
अमिमन्थिषताम्
अमिमन्थिष्येताम्
मिमन्थिषेताम्
मिमन्थिष्येयाताम्
मिमन्थिष्यास्ताम्
मिमन्थिषिषीयास्ताम्
अमिमन्थिषिष्टाम्
अमिमन्थिषिषाताम्
अमिमन्थिषिष्यताम्
अमिमन्थिषिष्येताम्
प्रथम बहुवचनम्
मिमन्थिषन्ति
मिमन्थिष्यन्ते
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मिमन्थिषितारः
मिमन्थिषितारः
मिमन्थिषिष्यन्ति
मिमन्थिषिष्यन्ते
मिमन्थिषन्तु
मिमन्थिष्यन्ताम्
अमिमन्थिषन्
अमिमन्थिष्यन्त
मिमन्थिषेयुः
मिमन्थिष्येरन्
मिमन्थिष्यासुः
मिमन्थिषिषीरन्
अमिमन्थिषिषुः
अमिमन्थिषिषत
अमिमन्थिषिष्यन्
अमिमन्थिषिष्यन्त
मध्यम एकवचनम्
मिमन्थिषसि
मिमन्थिष्यसे
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मिमन्थिषितासि
मिमन्थिषितासे
मिमन्थिषिष्यसि
मिमन्थिषिष्यसे
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिष
मिमन्थिष्यस्व
अमिमन्थिषः
अमिमन्थिष्यथाः
मिमन्थिषेः
मिमन्थिष्येथाः
मिमन्थिष्याः
मिमन्थिषिषीष्ठाः
अमिमन्थिषीः
अमिमन्थिषिष्ठाः
अमिमन्थिषिष्यः
अमिमन्थिषिष्यथाः
मध्यम द्विवचनम्
मिमन्थिषथः
मिमन्थिष्येथे
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मिमन्थिषितास्थः
मिमन्थिषितासाथे
मिमन्थिषिष्यथः
मिमन्थिषिष्येथे
मिमन्थिषतम्
मिमन्थिष्येथाम्
अमिमन्थिषतम्
अमिमन्थिष्येथाम्
मिमन्थिषेतम्
मिमन्थिष्येयाथाम्
मिमन्थिष्यास्तम्
मिमन्थिषिषीयास्थाम्
अमिमन्थिषिष्टम्
अमिमन्थिषिषाथाम्
अमिमन्थिषिष्यतम्
अमिमन्थिषिष्येथाम्
मध्यम बहुवचनम्
मिमन्थिषथ
मिमन्थिष्यध्वे
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
मिमन्थिषितास्थ
मिमन्थिषिताध्वे
मिमन्थिषिष्यथ
मिमन्थिषिष्यध्वे
मिमन्थिषत
मिमन्थिष्यध्वम्
अमिमन्थिषत
अमिमन्थिष्यध्वम्
मिमन्थिषेत
मिमन्थिष्येध्वम्
मिमन्थिष्यास्त
मिमन्थिषिषीध्वम्
अमिमन्थिषिष्ट
अमिमन्थिषिढ्वम्
अमिमन्थिषिष्यत
अमिमन्थिषिष्यध्वम्
उत्तम एकवचनम्
मिमन्थिषामि
मिमन्थिष्ये
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषितास्मि
मिमन्थिषिताहे
मिमन्थिषिष्यामि
मिमन्थिषिष्ये
मिमन्थिषाणि
मिमन्थिष्यै
अमिमन्थिषम्
अमिमन्थिष्ये
मिमन्थिषेयम्
मिमन्थिष्येय
मिमन्थिष्यासम्
मिमन्थिषिषीय
अमिमन्थिषिषम्
अमिमन्थिषिषि
अमिमन्थिषिष्यम्
अमिमन्थिषिष्ये
उत्तम द्विवचनम्
मिमन्थिषावः
मिमन्थिष्यावहे
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मिमन्थिषितास्वः
मिमन्थिषितास्वहे
मिमन्थिषिष्यावः
मिमन्थिषिष्यावहे
मिमन्थिषाव
मिमन्थिष्यावहै
अमिमन्थिषाव
अमिमन्थिष्यावहि
मिमन्थिषेव
मिमन्थिष्येवहि
मिमन्थिष्यास्व
मिमन्थिषिषीवहि
अमिमन्थिषिष्व
अमिमन्थिषिष्वहि
अमिमन्थिषिष्याव
अमिमन्थिषिष्यावहि
उत्तम बहुवचनम्
मिमन्थिषामः
मिमन्थिष्यामहे
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे
मिमन्थिषितास्मः
मिमन्थिषितास्महे
मिमन्थिषिष्यामः
मिमन्थिषिष्यामहे
मिमन्थिषाम
मिमन्थिष्यामहै
अमिमन्थिषाम
अमिमन्थिष्यामहि
मिमन्थिषेम
मिमन्थिष्येमहि
मिमन्थिष्यास्म
मिमन्थिषिषीमहि
अमिमन्थिषिष्म
अमिमन्थिषिष्महि
अमिमन्थिषिष्याम
अमिमन्थिषिष्यामहि
प्रथम पुरुषः एकवचनम्
मिमन्थिषति
मिमन्थिष्यते
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषिता
मिमन्थिषिता
मिमन्थिषिष्यति
मिमन्थिषिष्यते
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिषतु
मिमन्थिष्यताम्
अमिमन्थिषत् / अमिमन्थिषद्
अमिमन्थिष्यत
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिष्येत
मिमन्थिष्यात् / मिमन्थिष्याद्
मिमन्थिषिषीष्ट
अमिमन्थिषीत् / अमिमन्थिषीद्
अमिमन्थिषि
अमिमन्थिषिष्यत् / अमिमन्थिषिष्यद्
अमिमन्थिषिष्यत
प्रथमा द्विवचनम्
मिमन्थिषतः
मिमन्थिष्येते
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मिमन्थिषितारौ
मिमन्थिषितारौ
मिमन्थिषिष्यतः
मिमन्थिषिष्येते
मिमन्थिषताम्
मिमन्थिष्येताम्
अमिमन्थिषताम्
अमिमन्थिष्येताम्
मिमन्थिषेताम्
मिमन्थिष्येयाताम्
मिमन्थिष्यास्ताम्
मिमन्थिषिषीयास्ताम्
अमिमन्थिषिष्टाम्
अमिमन्थिषिषाताम्
अमिमन्थिषिष्यताम्
अमिमन्थिषिष्येताम्
प्रथमा बहुवचनम्
मिमन्थिषन्ति
मिमन्थिष्यन्ते
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मिमन्थिषितारः
मिमन्थिषितारः
मिमन्थिषिष्यन्ति
मिमन्थिषिष्यन्ते
मिमन्थिषन्तु
मिमन्थिष्यन्ताम्
अमिमन्थिषन्
अमिमन्थिष्यन्त
मिमन्थिषेयुः
मिमन्थिष्येरन्
मिमन्थिष्यासुः
मिमन्थिषिषीरन्
अमिमन्थिषिषुः
अमिमन्थिषिषत
अमिमन्थिषिष्यन्
अमिमन्थिषिष्यन्त
मध्यम पुरुषः एकवचनम्
मिमन्थिषसि
मिमन्थिष्यसे
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मिमन्थिषितासि
मिमन्थिषितासे
मिमन्थिषिष्यसि
मिमन्थिषिष्यसे
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिष
मिमन्थिष्यस्व
अमिमन्थिषः
अमिमन्थिष्यथाः
मिमन्थिषेः
मिमन्थिष्येथाः
मिमन्थिष्याः
मिमन्थिषिषीष्ठाः
अमिमन्थिषीः
अमिमन्थिषिष्ठाः
अमिमन्थिषिष्यः
अमिमन्थिषिष्यथाः
मध्यम पुरुषः द्विवचनम्
मिमन्थिषथः
मिमन्थिष्येथे
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मिमन्थिषितास्थः
मिमन्थिषितासाथे
मिमन्थिषिष्यथः
मिमन्थिषिष्येथे
मिमन्थिषतम्
मिमन्थिष्येथाम्
अमिमन्थिषतम्
अमिमन्थिष्येथाम्
मिमन्थिषेतम्
मिमन्थिष्येयाथाम्
मिमन्थिष्यास्तम्
मिमन्थिषिषीयास्थाम्
अमिमन्थिषिष्टम्
अमिमन्थिषिषाथाम्
अमिमन्थिषिष्यतम्
अमिमन्थिषिष्येथाम्
मध्यम पुरुषः बहुवचनम्
मिमन्थिषथ
मिमन्थिष्यध्वे
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
मिमन्थिषितास्थ
मिमन्थिषिताध्वे
मिमन्थिषिष्यथ
मिमन्थिषिष्यध्वे
मिमन्थिषत
मिमन्थिष्यध्वम्
अमिमन्थिषत
अमिमन्थिष्यध्वम्
मिमन्थिषेत
मिमन्थिष्येध्वम्
मिमन्थिष्यास्त
मिमन्थिषिषीध्वम्
अमिमन्थिषिष्ट
अमिमन्थिषिढ्वम्
अमिमन्थिषिष्यत
अमिमन्थिषिष्यध्वम्
उत्तम पुरुषः एकवचनम्
मिमन्थिषामि
मिमन्थिष्ये
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषितास्मि
मिमन्थिषिताहे
मिमन्थिषिष्यामि
मिमन्थिषिष्ये
मिमन्थिषाणि
मिमन्थिष्यै
अमिमन्थिषम्
अमिमन्थिष्ये
मिमन्थिषेयम्
मिमन्थिष्येय
मिमन्थिष्यासम्
मिमन्थिषिषीय
अमिमन्थिषिषम्
अमिमन्थिषिषि
अमिमन्थिषिष्यम्
अमिमन्थिषिष्ये
उत्तम पुरुषः द्विवचनम्
मिमन्थिषावः
मिमन्थिष्यावहे
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मिमन्थिषितास्वः
मिमन्थिषितास्वहे
मिमन्थिषिष्यावः
मिमन्थिषिष्यावहे
मिमन्थिषाव
मिमन्थिष्यावहै
अमिमन्थिषाव
अमिमन्थिष्यावहि
मिमन्थिषेव
मिमन्थिष्येवहि
मिमन्थिष्यास्व
मिमन्थिषिषीवहि
अमिमन्थिषिष्व
अमिमन्थिषिष्वहि
अमिमन्थिषिष्याव
अमिमन्थिषिष्यावहि
उत्तम पुरुषः बहुवचनम्
मिमन्थिषामः
मिमन्थिष्यामहे
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे
मिमन्थिषितास्मः
मिमन्थिषितास्महे
मिमन्थिषिष्यामः
मिमन्थिषिष्यामहे
मिमन्थिषाम
मिमन्थिष्यामहै
अमिमन्थिषाम
अमिमन्थिष्यामहि
मिमन्थिषेम
मिमन्थिष्येमहि
मिमन्थिष्यास्म
मिमन्थिषिषीमहि
अमिमन्थिषिष्म
अमिमन्थिषिष्महि
अमिमन्थिषिष्याम
अमिमन्थिषिष्यामहि