मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थिष्यात् / मिमन्थिष्याद्
मिमन्थिष्यास्ताम्
मिमन्थिष्यासुः
मध्यम
मिमन्थिष्याः
मिमन्थिष्यास्तम्
मिमन्थिष्यास्त
उत्तम
मिमन्थिष्यासम्
मिमन्थिष्यास्व
मिमन्थिष्यास्म