मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिषतु
मिमन्थिषताम्
मिमन्थिषन्तु
मध्यम
मिमन्थिषतात् / मिमन्थिषताद् / मिमन्थिष
मिमन्थिषतम्
मिमन्थिषत
उत्तम
मिमन्थिषाणि
मिमन्थिषाव
मिमन्थिषाम