मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चक्रतुः / मिमन्थिषांचक्रतुः / मिमन्थिषाम्बभूवतुः / मिमन्थिषांबभूवतुः / मिमन्थिषामासतुः
मिमन्थिषाञ्चक्रुः / मिमन्थिषांचक्रुः / मिमन्थिषाम्बभूवुः / मिमन्थिषांबभूवुः / मिमन्थिषामासुः
मध्यम
मिमन्थिषाञ्चकर्थ / मिमन्थिषांचकर्थ / मिमन्थिषाम्बभूविथ / मिमन्थिषांबभूविथ / मिमन्थिषामासिथ
मिमन्थिषाञ्चक्रथुः / मिमन्थिषांचक्रथुः / मिमन्थिषाम्बभूवथुः / मिमन्थिषांबभूवथुः / मिमन्थिषामासथुः
मिमन्थिषाञ्चक्र / मिमन्थिषांचक्र / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
उत्तम
मिमन्थिषाञ्चकर / मिमन्थिषांचकर / मिमन्थिषाञ्चकार / मिमन्थिषांचकार / मिमन्थिषाम्बभूव / मिमन्थिषांबभूव / मिमन्थिषामास
मिमन्थिषाञ्चकृव / मिमन्थिषांचकृव / मिमन्थिषाम्बभूविव / मिमन्थिषांबभूविव / मिमन्थिषामासिव
मिमन्थिषाञ्चकृम / मिमन्थिषांचकृम / मिमन्थिषाम्बभूविम / मिमन्थिषांबभूविम / मिमन्थिषामासिम