मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मिमन्थिषिता
मिमन्थिषितारौ
मिमन्थिषितारः
मध्यम
मिमन्थिषितासि
मिमन्थिषितास्थः
मिमन्थिषितास्थ
उत्तम
मिमन्थिषितास्मि
मिमन्थिषितास्वः
मिमन्थिषितास्मः