मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषाञ्चक्राते / मिमन्थिषांचक्राते / मिमन्थिषाम्बभूवाते / मिमन्थिषांबभूवाते / मिमन्थिषामासाते
मिमन्थिषाञ्चक्रिरे / मिमन्थिषांचक्रिरे / मिमन्थिषाम्बभूविरे / मिमन्थिषांबभूविरे / मिमन्थिषामासिरे
मध्यम
मिमन्थिषाञ्चकृषे / मिमन्थिषांचकृषे / मिमन्थिषाम्बभूविषे / मिमन्थिषांबभूविषे / मिमन्थिषामासिषे
मिमन्थिषाञ्चक्राथे / मिमन्थिषांचक्राथे / मिमन्थिषाम्बभूवाथे / मिमन्थिषांबभूवाथे / मिमन्थिषामासाथे
मिमन्थिषाञ्चकृढ्वे / मिमन्थिषांचकृढ्वे / मिमन्थिषाम्बभूविध्वे / मिमन्थिषांबभूविध्वे / मिमन्थिषाम्बभूविढ्वे / मिमन्थिषांबभूविढ्वे / मिमन्थिषामासिध्वे
उत्तम
मिमन्थिषाञ्चक्रे / मिमन्थिषांचक्रे / मिमन्थिषाम्बभूवे / मिमन्थिषांबभूवे / मिमन्थिषामाहे
मिमन्थिषाञ्चकृवहे / मिमन्थिषांचकृवहे / मिमन्थिषाम्बभूविवहे / मिमन्थिषांबभूविवहे / मिमन्थिषामासिवहे
मिमन्थिषाञ्चकृमहे / मिमन्थिषांचकृमहे / मिमन्थिषाम्बभूविमहे / मिमन्थिषांबभूविमहे / मिमन्थिषामासिमहे