मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थिषेत् / मिमन्थिषेद्
मिमन्थिषेताम्
मिमन्थिषेयुः
मध्यम
मिमन्थिषेः
मिमन्थिषेतम्
मिमन्थिषेत
उत्तम
मिमन्थिषेयम्
मिमन्थिषेव
मिमन्थिषेम