मन्थ् + सन् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मिमन्थिष्येत
मिमन्थिष्येयाताम्
मिमन्थिष्येरन्
मध्यम
मिमन्थिष्येथाः
मिमन्थिष्येयाथाम्
मिमन्थिष्येध्वम्
उत्तम
मिमन्थिष्येय
मिमन्थिष्येवहि
मिमन्थिष्येमहि