खाद् + णिच् - खादृँ - भक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
खादयति
खादयते
खाद्यते
खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयिता
खादयिता
खादिता / खादयिता
खादयिष्यति
खादयिष्यते
खादिष्यते / खादयिष्यते
खादयतात् / खादयताद् / खादयतु
खादयताम्
खाद्यताम्
अखादयत् / अखादयद्
अखादयत
अखाद्यत
खादयेत् / खादयेद्
खादयेत
खाद्येत
खाद्यात् / खाद्याद्
खादयिषीष्ट
खादिषीष्ट / खादयिषीष्ट
अचीखदत् / अचीखदद्
अचीखदत
अखादि
अखादयिष्यत् / अखादयिष्यद्
अखादयिष्यत
अखादिष्यत / अखादयिष्यत
प्रथम  द्विवचनम्
खादयतः
खादयेते
खाद्येते
खादयाञ्चक्रतुः / खादयांचक्रतुः / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवाते / खादयांबभूवाते / खादयामासाते
खादयितारौ
खादयितारौ
खादितारौ / खादयितारौ
खादयिष्यतः
खादयिष्येते
खादिष्येते / खादयिष्येते
खादयताम्
खादयेताम्
खाद्येताम्
अखादयताम्
अखादयेताम्
अखाद्येताम्
खादयेताम्
खादयेयाताम्
खाद्येयाताम्
खाद्यास्ताम्
खादयिषीयास्ताम्
खादिषीयास्ताम् / खादयिषीयास्ताम्
अचीखदताम्
अचीखदेताम्
अखादिषाताम् / अखादयिषाताम्
अखादयिष्यताम्
अखादयिष्येताम्
अखादिष्येताम् / अखादयिष्येताम्
प्रथम  बहुवचनम्
खादयन्ति
खादयन्ते
खाद्यन्ते
खादयाञ्चक्रुः / खादयांचक्रुः / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूविरे / खादयांबभूविरे / खादयामासिरे
खादयितारः
खादयितारः
खादितारः / खादयितारः
खादयिष्यन्ति
खादयिष्यन्ते
खादिष्यन्ते / खादयिष्यन्ते
खादयन्तु
खादयन्ताम्
खाद्यन्ताम्
अखादयन्
अखादयन्त
अखाद्यन्त
खादयेयुः
खादयेरन्
खाद्येरन्
खाद्यासुः
खादयिषीरन्
खादिषीरन् / खादयिषीरन्
अचीखदन्
अचीखदन्त
अखादिषत / अखादयिषत
अखादयिष्यन्
अखादयिष्यन्त
अखादिष्यन्त / अखादयिष्यन्त
मध्यम  एकवचनम्
खादयसि
खादयसे
खाद्यसे
खादयाञ्चकर्थ / खादयांचकर्थ / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविषे / खादयांबभूविषे / खादयामासिषे
खादयितासि
खादयितासे
खादितासे / खादयितासे
खादयिष्यसि
खादयिष्यसे
खादिष्यसे / खादयिष्यसे
खादयतात् / खादयताद् / खादय
खादयस्व
खाद्यस्व
अखादयः
अखादयथाः
अखाद्यथाः
खादयेः
खादयेथाः
खाद्येथाः
खाद्याः
खादयिषीष्ठाः
खादिषीष्ठाः / खादयिषीष्ठाः
अचीखदः
अचीखदथाः
अखादिष्ठाः / अखादयिष्ठाः
अखादयिष्यः
अखादयिष्यथाः
अखादिष्यथाः / अखादयिष्यथाः
मध्यम  द्विवचनम्
खादयथः
खादयेथे
खाद्येथे
खादयाञ्चक्रथुः / खादयांचक्रथुः / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवाथे / खादयांबभूवाथे / खादयामासाथे
खादयितास्थः
खादयितासाथे
खादितासाथे / खादयितासाथे
खादयिष्यथः
खादयिष्येथे
खादिष्येथे / खादयिष्येथे
खादयतम्
खादयेथाम्
खाद्येथाम्
अखादयतम्
अखादयेथाम्
अखाद्येथाम्
खादयेतम्
खादयेयाथाम्
खाद्येयाथाम्
खाद्यास्तम्
खादयिषीयास्थाम्
खादिषीयास्थाम् / खादयिषीयास्थाम्
अचीखदतम्
अचीखदेथाम्
अखादिषाथाम् / अखादयिषाथाम्
अखादयिष्यतम्
अखादयिष्येथाम्
अखादिष्येथाम् / अखादयिष्येथाम्
मध्यम  बहुवचनम्
खादयथ
खादयध्वे
खाद्यध्वे
खादयाञ्चक्र / खादयांचक्र / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूविध्वे / खादयांबभूविध्वे / खादयाम्बभूविढ्वे / खादयांबभूविढ्वे / खादयामासिध्वे
खादयितास्थ
खादयिताध्वे
खादिताध्वे / खादयिताध्वे
खादयिष्यथ
खादयिष्यध्वे
खादिष्यध्वे / खादयिष्यध्वे
खादयत
खादयध्वम्
खाद्यध्वम्
अखादयत
अखादयध्वम्
अखाद्यध्वम्
खादयेत
खादयेध्वम्
खाद्येध्वम्
खाद्यास्त
खादयिषीढ्वम् / खादयिषीध्वम्
खादिषीध्वम् / खादयिषीढ्वम् / खादयिषीध्वम्
अचीखदत
अचीखदध्वम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
अखादयिष्यत
अखादयिष्यध्वम्
अखादिष्यध्वम् / अखादयिष्यध्वम्
उत्तम  एकवचनम्
खादयामि
खादये
खाद्ये
खादयाञ्चकर / खादयांचकर / खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयितास्मि
खादयिताहे
खादिताहे / खादयिताहे
खादयिष्यामि
खादयिष्ये
खादिष्ये / खादयिष्ये
खादयानि
खादयै
खाद्यै
अखादयम्
अखादये
अखाद्ये
खादयेयम्
खादयेय
खाद्येय
खाद्यासम्
खादयिषीय
खादिषीय / खादयिषीय
अचीखदम्
अचीखदे
अखादिषि / अखादयिषि
अखादयिष्यम्
अखादयिष्ये
अखादिष्ये / अखादयिष्ये
उत्तम  द्विवचनम्
खादयावः
खादयावहे
खाद्यावहे
खादयाञ्चकृव / खादयांचकृव / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविवहे / खादयांबभूविवहे / खादयामासिवहे
खादयितास्वः
खादयितास्वहे
खादितास्वहे / खादयितास्वहे
खादयिष्यावः
खादयिष्यावहे
खादिष्यावहे / खादयिष्यावहे
खादयाव
खादयावहै
खाद्यावहै
अखादयाव
अखादयावहि
अखाद्यावहि
खादयेव
खादयेवहि
खाद्येवहि
खाद्यास्व
खादयिषीवहि
खादिषीवहि / खादयिषीवहि
अचीखदाव
अचीखदावहि
अखादिष्वहि / अखादयिष्वहि
अखादयिष्याव
अखादयिष्यावहि
अखादिष्यावहि / अखादयिष्यावहि
उत्तम  बहुवचनम्
खादयामः
खादयामहे
खाद्यामहे
खादयाञ्चकृम / खादयांचकृम / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविमहे / खादयांबभूविमहे / खादयामासिमहे
खादयितास्मः
खादयितास्महे
खादितास्महे / खादयितास्महे
खादयिष्यामः
खादयिष्यामहे
खादिष्यामहे / खादयिष्यामहे
खादयाम
खादयामहै
खाद्यामहै
अखादयाम
अखादयामहि
अखाद्यामहि
खादयेम
खादयेमहि
खाद्येमहि
खाद्यास्म
खादयिषीमहि
खादिषीमहि / खादयिषीमहि
अचीखदाम
अचीखदामहि
अखादिष्महि / अखादयिष्महि
अखादयिष्याम
अखादयिष्यामहि
अखादिष्यामहि / अखादयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादिष्यते / खादयिष्यते
खादयतात् / खादयताद् / खादयतु
खादिषीष्ट / खादयिषीष्ट
अखादयिष्यत् / अखादयिष्यद्
अखादिष्यत / अखादयिष्यत
प्रथमा  द्विवचनम्
खादयाञ्चक्रतुः / खादयांचक्रतुः / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवाते / खादयांबभूवाते / खादयामासाते
खादितारौ / खादयितारौ
खादिष्येते / खादयिष्येते
खादिषीयास्ताम् / खादयिषीयास्ताम्
अखादिषाताम् / अखादयिषाताम्
अखादिष्येताम् / अखादयिष्येताम्
प्रथमा  बहुवचनम्
खादयाञ्चक्रुः / खादयांचक्रुः / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूविरे / खादयांबभूविरे / खादयामासिरे
खादितारः / खादयितारः
खादिष्यन्ते / खादयिष्यन्ते
खादिषीरन् / खादयिषीरन्
अखादिष्यन्त / अखादयिष्यन्त
मध्यम पुरुषः  एकवचनम्
खादयाञ्चकर्थ / खादयांचकर्थ / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविषे / खादयांबभूविषे / खादयामासिषे
खादितासे / खादयितासे
खादिष्यसे / खादयिष्यसे
खादयतात् / खादयताद् / खादय
खादिषीष्ठाः / खादयिषीष्ठाः
अखादिष्ठाः / अखादयिष्ठाः
अखादिष्यथाः / अखादयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
खादयाञ्चक्रथुः / खादयांचक्रथुः / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवाथे / खादयांबभूवाथे / खादयामासाथे
खादितासाथे / खादयितासाथे
खादिष्येथे / खादयिष्येथे
खादिषीयास्थाम् / खादयिषीयास्थाम्
अखादिषाथाम् / अखादयिषाथाम्
अखादिष्येथाम् / अखादयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
खादयाञ्चक्र / खादयांचक्र / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूविध्वे / खादयांबभूविध्वे / खादयाम्बभूविढ्वे / खादयांबभूविढ्वे / खादयामासिध्वे
खादिताध्वे / खादयिताध्वे
खादिष्यध्वे / खादयिष्यध्वे
खादयिषीढ्वम् / खादयिषीध्वम्
खादिषीध्वम् / खादयिषीढ्वम् / खादयिषीध्वम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
अखादिष्यध्वम् / अखादयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
खादयाञ्चकर / खादयांचकर / खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादिताहे / खादयिताहे
खादिष्ये / खादयिष्ये
अखादिष्ये / अखादयिष्ये
उत्तम पुरुषः  द्विवचनम्
खादयाञ्चकृव / खादयांचकृव / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविवहे / खादयांबभूविवहे / खादयामासिवहे
खादितास्वहे / खादयितास्वहे
खादिष्यावहे / खादयिष्यावहे
खादिषीवहि / खादयिषीवहि
अखादिष्वहि / अखादयिष्वहि
अखादिष्यावहि / अखादयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
खादयाञ्चकृम / खादयांचकृम / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविमहे / खादयांबभूविमहे / खादयामासिमहे
खादितास्महे / खादयितास्महे
खादिष्यामहे / खादयिष्यामहे
खादिषीमहि / खादयिषीमहि
अखादिष्महि / अखादयिष्महि
अखादिष्यामहि / अखादयिष्यामहि