खाद् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रतुः / खादयांचक्रतुः / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्रुः / खादयांचक्रुः / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
मध्यम
खादयाञ्चकर्थ / खादयांचकर्थ / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चक्रथुः / खादयांचक्रथुः / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्र / खादयांचक्र / खादयाम्बभूव / खादयांबभूव / खादयामास
उत्तम
खादयाञ्चकर / खादयांचकर / खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृव / खादयांचकृव / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृम / खादयांचकृम / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम