खाद् + णिच् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादिषीष्ट / खादयिषीष्ट
खादिषीयास्ताम् / खादयिषीयास्ताम्
खादिषीरन् / खादयिषीरन्
मध्यम
खादिषीष्ठाः / खादयिषीष्ठाः
खादिषीयास्थाम् / खादयिषीयास्थाम्
खादिषीध्वम् / खादयिषीढ्वम् / खादयिषीध्वम्
उत्तम
खादिषीय / खादयिषीय
खादिषीवहि / खादयिषीवहि
खादिषीमहि / खादयिषीमहि