खाद् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
मध्यम
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूव / खादयांबभूव / खादयामास
उत्तम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम