खाद् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादयिता
खादयितारौ
खादयितारः
मध्यम
खादयितासे
खादयितासाथे
खादयिताध्वे
उत्तम
खादयिताहे
खादयितास्वहे
खादयितास्महे