खाद् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादिता / खादयिता
खादितारौ / खादयितारौ
खादितारः / खादयितारः
मध्यम
खादितासे / खादयितासे
खादितासाथे / खादयितासाथे
खादिताध्वे / खादयिताध्वे
उत्तम
खादिताहे / खादयिताहे
खादितास्वहे / खादयितास्वहे
खादितास्महे / खादयितास्महे