खाद् + णिच् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खादयिषीष्ट
खादयिषीयास्ताम्
खादयिषीरन्
मध्यम
खादयिषीष्ठाः
खादयिषीयास्थाम्
खादयिषीढ्वम् / खादयिषीध्वम्
उत्तम
खादयिषीय
खादयिषीवहि
खादयिषीमहि