खाद् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

खादृँ भक्षणे - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अखादिष्यत / अखादयिष्यत
अखादिष्येताम् / अखादयिष्येताम्
अखादिष्यन्त / अखादयिष्यन्त
मध्यम
अखादिष्यथाः / अखादयिष्यथाः
अखादिष्येथाम् / अखादयिष्येथाम्
अखादिष्यध्वम् / अखादयिष्यध्वम्
उत्तम
अखादिष्ये / अखादयिष्ये
अखादिष्यावहि / अखादयिष्यावहि
अखादिष्यामहि / अखादयिष्यामहि