क्लिन्द् + सन् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
चिक्लिन्दिषति
चिक्लिन्दिष्यते
चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषिता
चिक्लिन्दिषिता
चिक्लिन्दिषिष्यति
चिक्लिन्दिषिष्यते
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिषतु
चिक्लिन्दिष्यताम्
अचिक्लिन्दिषत् / अचिक्लिन्दिषद्
अचिक्लिन्दिष्यत
चिक्लिन्दिषेत् / चिक्लिन्दिषेद्
चिक्लिन्दिष्येत
चिक्लिन्दिष्यात् / चिक्लिन्दिष्याद्
चिक्लिन्दिषिषीष्ट
अचिक्लिन्दिषीत् / अचिक्लिन्दिषीद्
अचिक्लिन्दिषि
अचिक्लिन्दिषिष्यत् / अचिक्लिन्दिषिष्यद्
अचिक्लिन्दिषिष्यत
प्रथम  द्विवचनम्
चिक्लिन्दिषतः
चिक्लिन्दिष्येते
चिक्लिन्दिषाञ्चक्रतुः / चिक्लिन्दिषांचक्रतुः / चिक्लिन्दिषाम्बभूवतुः / चिक्लिन्दिषांबभूवतुः / चिक्लिन्दिषामासतुः
चिक्लिन्दिषाञ्चक्राते / चिक्लिन्दिषांचक्राते / चिक्लिन्दिषाम्बभूवाते / चिक्लिन्दिषांबभूवाते / चिक्लिन्दिषामासाते
चिक्लिन्दिषितारौ
चिक्लिन्दिषितारौ
चिक्लिन्दिषिष्यतः
चिक्लिन्दिषिष्येते
चिक्लिन्दिषताम्
चिक्लिन्दिष्येताम्
अचिक्लिन्दिषताम्
अचिक्लिन्दिष्येताम्
चिक्लिन्दिषेताम्
चिक्लिन्दिष्येयाताम्
चिक्लिन्दिष्यास्ताम्
चिक्लिन्दिषिषीयास्ताम्
अचिक्लिन्दिषिष्टाम्
अचिक्लिन्दिषिषाताम्
अचिक्लिन्दिषिष्यताम्
अचिक्लिन्दिषिष्येताम्
प्रथम  बहुवचनम्
चिक्लिन्दिषन्ति
चिक्लिन्दिष्यन्ते
चिक्लिन्दिषाञ्चक्रुः / चिक्लिन्दिषांचक्रुः / चिक्लिन्दिषाम्बभूवुः / चिक्लिन्दिषांबभूवुः / चिक्लिन्दिषामासुः
चिक्लिन्दिषाञ्चक्रिरे / चिक्लिन्दिषांचक्रिरे / चिक्लिन्दिषाम्बभूविरे / चिक्लिन्दिषांबभूविरे / चिक्लिन्दिषामासिरे
चिक्लिन्दिषितारः
चिक्लिन्दिषितारः
चिक्लिन्दिषिष्यन्ति
चिक्लिन्दिषिष्यन्ते
चिक्लिन्दिषन्तु
चिक्लिन्दिष्यन्ताम्
अचिक्लिन्दिषन्
अचिक्लिन्दिष्यन्त
चिक्लिन्दिषेयुः
चिक्लिन्दिष्येरन्
चिक्लिन्दिष्यासुः
चिक्लिन्दिषिषीरन्
अचिक्लिन्दिषिषुः
अचिक्लिन्दिषिषत
अचिक्लिन्दिषिष्यन्
अचिक्लिन्दिषिष्यन्त
मध्यम  एकवचनम्
चिक्लिन्दिषसि
चिक्लिन्दिष्यसे
चिक्लिन्दिषाञ्चकर्थ / चिक्लिन्दिषांचकर्थ / चिक्लिन्दिषाम्बभूविथ / चिक्लिन्दिषांबभूविथ / चिक्लिन्दिषामासिथ
चिक्लिन्दिषाञ्चकृषे / चिक्लिन्दिषांचकृषे / चिक्लिन्दिषाम्बभूविषे / चिक्लिन्दिषांबभूविषे / चिक्लिन्दिषामासिषे
चिक्लिन्दिषितासि
चिक्लिन्दिषितासे
चिक्लिन्दिषिष्यसि
चिक्लिन्दिषिष्यसे
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिष
चिक्लिन्दिष्यस्व
अचिक्लिन्दिषः
अचिक्लिन्दिष्यथाः
चिक्लिन्दिषेः
चिक्लिन्दिष्येथाः
चिक्लिन्दिष्याः
चिक्लिन्दिषिषीष्ठाः
अचिक्लिन्दिषीः
अचिक्लिन्दिषिष्ठाः
अचिक्लिन्दिषिष्यः
अचिक्लिन्दिषिष्यथाः
मध्यम  द्विवचनम्
चिक्लिन्दिषथः
चिक्लिन्दिष्येथे
चिक्लिन्दिषाञ्चक्रथुः / चिक्लिन्दिषांचक्रथुः / चिक्लिन्दिषाम्बभूवथुः / चिक्लिन्दिषांबभूवथुः / चिक्लिन्दिषामासथुः
चिक्लिन्दिषाञ्चक्राथे / चिक्लिन्दिषांचक्राथे / चिक्लिन्दिषाम्बभूवाथे / चिक्लिन्दिषांबभूवाथे / चिक्लिन्दिषामासाथे
चिक्लिन्दिषितास्थः
चिक्लिन्दिषितासाथे
चिक्लिन्दिषिष्यथः
चिक्लिन्दिषिष्येथे
चिक्लिन्दिषतम्
चिक्लिन्दिष्येथाम्
अचिक्लिन्दिषतम्
अचिक्लिन्दिष्येथाम्
चिक्लिन्दिषेतम्
चिक्लिन्दिष्येयाथाम्
चिक्लिन्दिष्यास्तम्
चिक्लिन्दिषिषीयास्थाम्
अचिक्लिन्दिषिष्टम्
अचिक्लिन्दिषिषाथाम्
अचिक्लिन्दिषिष्यतम्
अचिक्लिन्दिषिष्येथाम्
मध्यम  बहुवचनम्
चिक्लिन्दिषथ
चिक्लिन्दिष्यध्वे
चिक्लिन्दिषाञ्चक्र / चिक्लिन्दिषांचक्र / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चकृढ्वे / चिक्लिन्दिषांचकृढ्वे / चिक्लिन्दिषाम्बभूविध्वे / चिक्लिन्दिषांबभूविध्वे / चिक्लिन्दिषाम्बभूविढ्वे / चिक्लिन्दिषांबभूविढ्वे / चिक्लिन्दिषामासिध्वे
चिक्लिन्दिषितास्थ
चिक्लिन्दिषिताध्वे
चिक्लिन्दिषिष्यथ
चिक्लिन्दिषिष्यध्वे
चिक्लिन्दिषत
चिक्लिन्दिष्यध्वम्
अचिक्लिन्दिषत
अचिक्लिन्दिष्यध्वम्
चिक्लिन्दिषेत
चिक्लिन्दिष्येध्वम्
चिक्लिन्दिष्यास्त
चिक्लिन्दिषिषीध्वम्
अचिक्लिन्दिषिष्ट
अचिक्लिन्दिषिढ्वम्
अचिक्लिन्दिषिष्यत
अचिक्लिन्दिषिष्यध्वम्
उत्तम  एकवचनम्
चिक्लिन्दिषामि
चिक्लिन्दिष्ये
चिक्लिन्दिषाञ्चकर / चिक्लिन्दिषांचकर / चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषितास्मि
चिक्लिन्दिषिताहे
चिक्लिन्दिषिष्यामि
चिक्लिन्दिषिष्ये
चिक्लिन्दिषाणि
चिक्लिन्दिष्यै
अचिक्लिन्दिषम्
अचिक्लिन्दिष्ये
चिक्लिन्दिषेयम्
चिक्लिन्दिष्येय
चिक्लिन्दिष्यासम्
चिक्लिन्दिषिषीय
अचिक्लिन्दिषिषम्
अचिक्लिन्दिषिषि
अचिक्लिन्दिषिष्यम्
अचिक्लिन्दिषिष्ये
उत्तम  द्विवचनम्
चिक्लिन्दिषावः
चिक्लिन्दिष्यावहे
चिक्लिन्दिषाञ्चकृव / चिक्लिन्दिषांचकृव / चिक्लिन्दिषाम्बभूविव / चिक्लिन्दिषांबभूविव / चिक्लिन्दिषामासिव
चिक्लिन्दिषाञ्चकृवहे / चिक्लिन्दिषांचकृवहे / चिक्लिन्दिषाम्बभूविवहे / चिक्लिन्दिषांबभूविवहे / चिक्लिन्दिषामासिवहे
चिक्लिन्दिषितास्वः
चिक्लिन्दिषितास्वहे
चिक्लिन्दिषिष्यावः
चिक्लिन्दिषिष्यावहे
चिक्लिन्दिषाव
चिक्लिन्दिष्यावहै
अचिक्लिन्दिषाव
अचिक्लिन्दिष्यावहि
चिक्लिन्दिषेव
चिक्लिन्दिष्येवहि
चिक्लिन्दिष्यास्व
चिक्लिन्दिषिषीवहि
अचिक्लिन्दिषिष्व
अचिक्लिन्दिषिष्वहि
अचिक्लिन्दिषिष्याव
अचिक्लिन्दिषिष्यावहि
उत्तम  बहुवचनम्
चिक्लिन्दिषामः
चिक्लिन्दिष्यामहे
चिक्लिन्दिषाञ्चकृम / चिक्लिन्दिषांचकृम / चिक्लिन्दिषाम्बभूविम / चिक्लिन्दिषांबभूविम / चिक्लिन्दिषामासिम
चिक्लिन्दिषाञ्चकृमहे / चिक्लिन्दिषांचकृमहे / चिक्लिन्दिषाम्बभूविमहे / चिक्लिन्दिषांबभूविमहे / चिक्लिन्दिषामासिमहे
चिक्लिन्दिषितास्मः
चिक्लिन्दिषितास्महे
चिक्लिन्दिषिष्यामः
चिक्लिन्दिषिष्यामहे
चिक्लिन्दिषाम
चिक्लिन्दिष्यामहै
अचिक्लिन्दिषाम
अचिक्लिन्दिष्यामहि
चिक्लिन्दिषेम
चिक्लिन्दिष्येमहि
चिक्लिन्दिष्यास्म
चिक्लिन्दिषिषीमहि
अचिक्लिन्दिषिष्म
अचिक्लिन्दिषिष्महि
अचिक्लिन्दिषिष्याम
अचिक्लिन्दिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिषतु
अचिक्लिन्दिषत् / अचिक्लिन्दिषद्
चिक्लिन्दिषेत् / चिक्लिन्दिषेद्
चिक्लिन्दिष्यात् / चिक्लिन्दिष्याद्
अचिक्लिन्दिषीत् / अचिक्लिन्दिषीद्
अचिक्लिन्दिषिष्यत् / अचिक्लिन्दिषिष्यद्
प्रथमा  द्विवचनम्
चिक्लिन्दिषाञ्चक्रतुः / चिक्लिन्दिषांचक्रतुः / चिक्लिन्दिषाम्बभूवतुः / चिक्लिन्दिषांबभूवतुः / चिक्लिन्दिषामासतुः
चिक्लिन्दिषाञ्चक्राते / चिक्लिन्दिषांचक्राते / चिक्लिन्दिषाम्बभूवाते / चिक्लिन्दिषांबभूवाते / चिक्लिन्दिषामासाते
अचिक्लिन्दिष्येताम्
चिक्लिन्दिषिषीयास्ताम्
अचिक्लिन्दिषिष्टाम्
अचिक्लिन्दिषिषाताम्
अचिक्लिन्दिषिष्यताम्
अचिक्लिन्दिषिष्येताम्
प्रथमा  बहुवचनम्
चिक्लिन्दिषाञ्चक्रुः / चिक्लिन्दिषांचक्रुः / चिक्लिन्दिषाम्बभूवुः / चिक्लिन्दिषांबभूवुः / चिक्लिन्दिषामासुः
चिक्लिन्दिषाञ्चक्रिरे / चिक्लिन्दिषांचक्रिरे / चिक्लिन्दिषाम्बभूविरे / चिक्लिन्दिषांबभूविरे / चिक्लिन्दिषामासिरे
चिक्लिन्दिषिष्यन्ति
चिक्लिन्दिषिष्यन्ते
चिक्लिन्दिष्यन्ताम्
अचिक्लिन्दिषिष्यन्त
मध्यम पुरुषः  एकवचनम्
चिक्लिन्दिषाञ्चकर्थ / चिक्लिन्दिषांचकर्थ / चिक्लिन्दिषाम्बभूविथ / चिक्लिन्दिषांबभूविथ / चिक्लिन्दिषामासिथ
चिक्लिन्दिषाञ्चकृषे / चिक्लिन्दिषांचकृषे / चिक्लिन्दिषाम्बभूविषे / चिक्लिन्दिषांबभूविषे / चिक्लिन्दिषामासिषे
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिष
अचिक्लिन्दिषिष्यथाः
मध्यम पुरुषः  द्विवचनम्
चिक्लिन्दिषाञ्चक्रथुः / चिक्लिन्दिषांचक्रथुः / चिक्लिन्दिषाम्बभूवथुः / चिक्लिन्दिषांबभूवथुः / चिक्लिन्दिषामासथुः
चिक्लिन्दिषाञ्चक्राथे / चिक्लिन्दिषांचक्राथे / चिक्लिन्दिषाम्बभूवाथे / चिक्लिन्दिषांबभूवाथे / चिक्लिन्दिषामासाथे
अचिक्लिन्दिष्येथाम्
चिक्लिन्दिषिषीयास्थाम्
अचिक्लिन्दिषिषाथाम्
अचिक्लिन्दिषिष्यतम्
अचिक्लिन्दिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
चिक्लिन्दिषाञ्चक्र / चिक्लिन्दिषांचक्र / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चकृढ्वे / चिक्लिन्दिषांचकृढ्वे / चिक्लिन्दिषाम्बभूविध्वे / चिक्लिन्दिषांबभूविध्वे / चिक्लिन्दिषाम्बभूविढ्वे / चिक्लिन्दिषांबभूविढ्वे / चिक्लिन्दिषामासिध्वे
चिक्लिन्दिषिष्यध्वे
अचिक्लिन्दिष्यध्वम्
अचिक्लिन्दिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
चिक्लिन्दिषाञ्चकर / चिक्लिन्दिषांचकर / चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
उत्तम पुरुषः  द्विवचनम्
चिक्लिन्दिषाञ्चकृव / चिक्लिन्दिषांचकृव / चिक्लिन्दिषाम्बभूविव / चिक्लिन्दिषांबभूविव / चिक्लिन्दिषामासिव
चिक्लिन्दिषाञ्चकृवहे / चिक्लिन्दिषांचकृवहे / चिक्लिन्दिषाम्बभूविवहे / चिक्लिन्दिषांबभूविवहे / चिक्लिन्दिषामासिवहे
चिक्लिन्दिषितास्वहे
चिक्लिन्दिषिष्यावहे
अचिक्लिन्दिष्यावहि
अचिक्लिन्दिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
चिक्लिन्दिषाञ्चकृम / चिक्लिन्दिषांचकृम / चिक्लिन्दिषाम्बभूविम / चिक्लिन्दिषांबभूविम / चिक्लिन्दिषामासिम
चिक्लिन्दिषाञ्चकृमहे / चिक्लिन्दिषांचकृमहे / चिक्लिन्दिषाम्बभूविमहे / चिक्लिन्दिषांबभूविमहे / चिक्लिन्दिषामासिमहे
चिक्लिन्दिषितास्महे
चिक्लिन्दिषिष्यामहे
अचिक्लिन्दिष्यामहि
अचिक्लिन्दिषिष्यामहि