क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषेत् / चिक्लिन्दिषेद्
चिक्लिन्दिषेताम्
चिक्लिन्दिषेयुः
मध्यम
चिक्लिन्दिषेः
चिक्लिन्दिषेतम्
चिक्लिन्दिषेत
उत्तम
चिक्लिन्दिषेयम्
चिक्लिन्दिषेव
चिक्लिन्दिषेम