क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिता
चिक्लिन्दिषितारौ
चिक्लिन्दिषितारः
मध्यम
चिक्लिन्दिषितासि
चिक्लिन्दिषितास्थः
चिक्लिन्दिषितास्थ
उत्तम
चिक्लिन्दिषितास्मि
चिक्लिन्दिषितास्वः
चिक्लिन्दिषितास्मः