क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रतुः / चिक्लिन्दिषांचक्रतुः / चिक्लिन्दिषाम्बभूवतुः / चिक्लिन्दिषांबभूवतुः / चिक्लिन्दिषामासतुः
चिक्लिन्दिषाञ्चक्रुः / चिक्लिन्दिषांचक्रुः / चिक्लिन्दिषाम्बभूवुः / चिक्लिन्दिषांबभूवुः / चिक्लिन्दिषामासुः
मध्यम
चिक्लिन्दिषाञ्चकर्थ / चिक्लिन्दिषांचकर्थ / चिक्लिन्दिषाम्बभूविथ / चिक्लिन्दिषांबभूविथ / चिक्लिन्दिषामासिथ
चिक्लिन्दिषाञ्चक्रथुः / चिक्लिन्दिषांचक्रथुः / चिक्लिन्दिषाम्बभूवथुः / चिक्लिन्दिषांबभूवथुः / चिक्लिन्दिषामासथुः
चिक्लिन्दिषाञ्चक्र / चिक्लिन्दिषांचक्र / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
उत्तम
चिक्लिन्दिषाञ्चकर / चिक्लिन्दिषांचकर / चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चकृव / चिक्लिन्दिषांचकृव / चिक्लिन्दिषाम्बभूविव / चिक्लिन्दिषांबभूविव / चिक्लिन्दिषामासिव
चिक्लिन्दिषाञ्चकृम / चिक्लिन्दिषांचकृम / चिक्लिन्दिषाम्बभूविम / चिक्लिन्दिषांबभूविम / चिक्लिन्दिषामासिम