क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिषतु
चिक्लिन्दिषताम्
चिक्लिन्दिषन्तु
मध्यम
चिक्लिन्दिषतात् / चिक्लिन्दिषताद् / चिक्लिन्दिष
चिक्लिन्दिषतम्
चिक्लिन्दिषत
उत्तम
चिक्लिन्दिषाणि
चिक्लिन्दिषाव
चिक्लिन्दिषाम