क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषत् / अचिक्लिन्दिषद्
अचिक्लिन्दिषताम्
अचिक्लिन्दिषन्
मध्यम
अचिक्लिन्दिषः
अचिक्लिन्दिषतम्
अचिक्लिन्दिषत
उत्तम
अचिक्लिन्दिषम्
अचिक्लिन्दिषाव
अचिक्लिन्दिषाम