क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चक्राते / चिक्लिन्दिषांचक्राते / चिक्लिन्दिषाम्बभूवाते / चिक्लिन्दिषांबभूवाते / चिक्लिन्दिषामासाते
चिक्लिन्दिषाञ्चक्रिरे / चिक्लिन्दिषांचक्रिरे / चिक्लिन्दिषाम्बभूविरे / चिक्लिन्दिषांबभूविरे / चिक्लिन्दिषामासिरे
मध्यम
चिक्लिन्दिषाञ्चकृषे / चिक्लिन्दिषांचकृषे / चिक्लिन्दिषाम्बभूविषे / चिक्लिन्दिषांबभूविषे / चिक्लिन्दिषामासिषे
चिक्लिन्दिषाञ्चक्राथे / चिक्लिन्दिषांचक्राथे / चिक्लिन्दिषाम्बभूवाथे / चिक्लिन्दिषांबभूवाथे / चिक्लिन्दिषामासाथे
चिक्लिन्दिषाञ्चकृढ्वे / चिक्लिन्दिषांचकृढ्वे / चिक्लिन्दिषाम्बभूविध्वे / चिक्लिन्दिषांबभूविध्वे / चिक्लिन्दिषाम्बभूविढ्वे / चिक्लिन्दिषांबभूविढ्वे / चिक्लिन्दिषामासिध्वे
उत्तम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चकृवहे / चिक्लिन्दिषांचकृवहे / चिक्लिन्दिषाम्बभूविवहे / चिक्लिन्दिषांबभूविवहे / चिक्लिन्दिषामासिवहे
चिक्लिन्दिषाञ्चकृमहे / चिक्लिन्दिषांचकृमहे / चिक्लिन्दिषाम्बभूविमहे / चिक्लिन्दिषांबभूविमहे / चिक्लिन्दिषामासिमहे