क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अचिक्लिन्दिषिष्यत् / अचिक्लिन्दिषिष्यद्
अचिक्लिन्दिषिष्यताम्
अचिक्लिन्दिषिष्यन्
मध्यम
अचिक्लिन्दिषिष्यः
अचिक्लिन्दिषिष्यतम्
अचिक्लिन्दिषिष्यत
उत्तम
अचिक्लिन्दिषिष्यम्
अचिक्लिन्दिषिष्याव
अचिक्लिन्दिषिष्याम