कृदन्तरूपाणि - सु + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशुन्धनम्
अनीयर्
सुशुन्धनीयः - सुशुन्धनीया
ण्वुल्
सुशुन्धकः - सुशुन्धिका
तुमुँन्
सुशुन्धितुम्
तव्य
सुशुन्धितव्यः - सुशुन्धितव्या
तृच्
सुशुन्धिता - सुशुन्धित्री
ल्यप्
सुशुध्य
क्तवतुँ
सुशुधितवान् - सुशुधितवती
क्त
सुशुधितः - सुशुधिता
शतृँ
सुशुन्धन् - सुशुन्धन्ती
ण्यत्
सुशुन्ध्यः - सुशुन्ध्या
अच्
सुशुन्धः - सुशुन्धा
घञ्
सुशुन्धः
क्तिन्
सुशुद्धिः
सुशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः