कृदन्तरूपाणि - उत् + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छुन्धनम् / उच्शुन्धनम्
अनीयर्
उच्छुन्धनीयः / उच्शुन्धनीयः - उच्छुन्धनीया / उच्शुन्धनीया
ण्वुल्
उच्छुन्धकः / उच्शुन्धकः - उच्छुन्धिका / उच्शुन्धिका
तुमुँन्
उच्छुन्धितुम् / उच्शुन्धितुम्
तव्य
उच्छुन्धितव्यः / उच्शुन्धितव्यः - उच्छुन्धितव्या / उच्शुन्धितव्या
तृच्
उच्छुन्धिता / उच्शुन्धिता - उच्छुन्धित्री / उच्शुन्धित्री
ल्यप्
उच्छुध्य / उच्शुध्य
क्तवतुँ
उच्छुधितवान् / उच्शुधितवान् - उच्छुधितवती / उच्शुधितवती
क्त
उच्छुधितः / उच्शुधितः - उच्छुधिता / उच्शुधिता
शतृँ
उच्छुन्धन् / उच्शुन्धन् - उच्छुन्धन्ती / उच्शुन्धन्ती
ण्यत्
उच्छुन्ध्यः / उच्शुन्ध्यः - उच्छुन्ध्या / उच्शुन्ध्या
अच्
उच्छुन्धः / उच्शुन्धः - उच्छुन्धा - उच्शुन्धा
घञ्
उच्छुन्धः / उच्शुन्धः
क्तिन्
उच्छुद्धिः / उच्शुद्धिः
उच्छुन्धा / उच्शुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः