कृदन्तरूपाणि - प्रति + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशुन्धनम्
अनीयर्
प्रतिशुन्धनीयः - प्रतिशुन्धनीया
ण्वुल्
प्रतिशुन्धकः - प्रतिशुन्धिका
तुमुँन्
प्रतिशुन्धितुम्
तव्य
प्रतिशुन्धितव्यः - प्रतिशुन्धितव्या
तृच्
प्रतिशुन्धिता - प्रतिशुन्धित्री
ल्यप्
प्रतिशुध्य
क्तवतुँ
प्रतिशुधितवान् - प्रतिशुधितवती
क्त
प्रतिशुधितः - प्रतिशुधिता
शतृँ
प्रतिशुन्धन् - प्रतिशुन्धन्ती
ण्यत्
प्रतिशुन्ध्यः - प्रतिशुन्ध्या
अच्
प्रतिशुन्धः - प्रतिशुन्धा
घञ्
प्रतिशुन्धः
क्तिन्
प्रतिशुद्धिः
प्रतिशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः