कृदन्तरूपाणि - वि + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशुन्धनम्
अनीयर्
विशुन्धनीयः - विशुन्धनीया
ण्वुल्
विशुन्धकः - विशुन्धिका
तुमुँन्
विशुन्धितुम्
तव्य
विशुन्धितव्यः - विशुन्धितव्या
तृच्
विशुन्धिता - विशुन्धित्री
ल्यप्
विशुध्य
क्तवतुँ
विशुधितवान् - विशुधितवती
क्त
विशुधितः - विशुधिता
शतृँ
विशुन्धन् - विशुन्धन्ती
ण्यत्
विशुन्ध्यः - विशुन्ध्या
अच्
विशुन्धः - विशुन्धा
घञ्
विशुन्धः
क्तिन्
विशुद्धिः
विशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः