कृदन्तरूपाणि - आङ् + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशुन्धनम्
अनीयर्
आशुन्धनीयः - आशुन्धनीया
ण्वुल्
आशुन्धकः - आशुन्धिका
तुमुँन्
आशुन्धितुम्
तव्य
आशुन्धितव्यः - आशुन्धितव्या
तृच्
आशुन्धिता - आशुन्धित्री
ल्यप्
आशुध्य
क्तवतुँ
आशुधितवान् - आशुधितवती
क्त
आशुधितः - आशुधिता
शतृँ
आशुन्धन् - आशुन्धन्ती
ण्यत्
आशुन्ध्यः - आशुन्ध्या
अच्
आशुन्धः - आशुन्धा
घञ्
आशुन्धः
क्तिन्
आशुद्धिः
आशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः