कृदन्तरूपाणि - अप + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशुन्धनम्
अनीयर्
अपशुन्धनीयः - अपशुन्धनीया
ण्वुल्
अपशुन्धकः - अपशुन्धिका
तुमुँन्
अपशुन्धितुम्
तव्य
अपशुन्धितव्यः - अपशुन्धितव्या
तृच्
अपशुन्धिता - अपशुन्धित्री
ल्यप्
अपशुध्य
क्तवतुँ
अपशुधितवान् - अपशुधितवती
क्त
अपशुधितः - अपशुधिता
शतृँ
अपशुन्धन् - अपशुन्धन्ती
ण्यत्
अपशुन्ध्यः - अपशुन्ध्या
अच्
अपशुन्धः - अपशुन्धा
घञ्
अपशुन्धः
क्तिन्
अपशुद्धिः
अपशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः