कृदन्तरूपाणि - अपि + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिशुन्धनम्
अनीयर्
अपिशुन्धनीयः - अपिशुन्धनीया
ण्वुल्
अपिशुन्धकः - अपिशुन्धिका
तुमुँन्
अपिशुन्धितुम्
तव्य
अपिशुन्धितव्यः - अपिशुन्धितव्या
तृच्
अपिशुन्धिता - अपिशुन्धित्री
ल्यप्
अपिशुध्य
क्तवतुँ
अपिशुधितवान् - अपिशुधितवती
क्त
अपिशुधितः - अपिशुधिता
शतृँ
अपिशुन्धन् - अपिशुन्धन्ती
ण्यत्
अपिशुन्ध्यः - अपिशुन्ध्या
अच्
अपिशुन्धः - अपिशुन्धा
घञ्
अपिशुन्धः
क्तिन्
अपिशुद्धिः
अपिशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः