कृदन्तरूपाणि - सु + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षमणम्
अनीयर्
सुक्षमणीयः - सुक्षमणीया
ण्वुल्
सुक्षमकः - सुक्षमिका
तुमुँन्
सुक्षमितुम् / सुक्षन्तुम्
तव्य
सुक्षमितव्यः / सुक्षन्तव्यः - सुक्षमितव्या / सुक्षन्तव्या
तृच्
सुक्षमिता / सुक्षन्ता - सुक्षमित्री / सुक्षन्त्री
ल्यप्
सुक्षम्य
क्तवतुँ
सुक्षान्तवान् - सुक्षान्तवती
क्त
सुक्षान्तः - सुक्षान्ता
शतृँ
सुक्षाम्यन् - सुक्षाम्यन्ती
यत्
सुक्षम्यः - सुक्षम्या
अच्
सुक्षमः - सुक्षमा
घञ्
सुक्षमः
क्तिन्
सुक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः