कृदन्तरूपाणि - परा + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षमणम्
अनीयर्
पराक्षमणीयः - पराक्षमणीया
ण्वुल्
पराक्षमकः - पराक्षमिका
तुमुँन्
पराक्षमितुम् / पराक्षन्तुम्
तव्य
पराक्षमितव्यः / पराक्षन्तव्यः - पराक्षमितव्या / पराक्षन्तव्या
तृच्
पराक्षमिता / पराक्षन्ता - पराक्षमित्री / पराक्षन्त्री
ल्यप्
पराक्षम्य
क्तवतुँ
पराक्षान्तवान् - पराक्षान्तवती
क्त
पराक्षान्तः - पराक्षान्ता
शतृँ
पराक्षाम्यन् - पराक्षाम्यन्ती
यत्
पराक्षम्यः - पराक्षम्या
अच्
पराक्षमः - पराक्षमा
घञ्
पराक्षमः
क्तिन्
पराक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः