कृदन्तरूपाणि - प्र + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षमणम्
अनीयर्
प्रक्षमणीयः - प्रक्षमणीया
ण्वुल्
प्रक्षमकः - प्रक्षमिका
तुमुँन्
प्रक्षमितुम् / प्रक्षन्तुम्
तव्य
प्रक्षमितव्यः / प्रक्षन्तव्यः - प्रक्षमितव्या / प्रक्षन्तव्या
तृच्
प्रक्षमिता / प्रक्षन्ता - प्रक्षमित्री / प्रक्षन्त्री
ल्यप्
प्रक्षम्य
क्तवतुँ
प्रक्षान्तवान् - प्रक्षान्तवती
क्त
प्रक्षान्तः - प्रक्षान्ता
शतृँ
प्रक्षाम्यन् - प्रक्षाम्यन्ती
यत्
प्रक्षम्यः - प्रक्षम्या
अच्
प्रक्षमः - प्रक्षमा
घञ्
प्रक्षमः
क्तिन्
प्रक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः