कृदन्तरूपाणि - नि + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षमणम्
अनीयर्
निक्षमणीयः - निक्षमणीया
ण्वुल्
निक्षमकः - निक्षमिका
तुमुँन्
निक्षमितुम् / निक्षन्तुम्
तव्य
निक्षमितव्यः / निक्षन्तव्यः - निक्षमितव्या / निक्षन्तव्या
तृच्
निक्षमिता / निक्षन्ता - निक्षमित्री / निक्षन्त्री
ल्यप्
निक्षम्य
क्तवतुँ
निक्षान्तवान् - निक्षान्तवती
क्त
निक्षान्तः - निक्षान्ता
शतृँ
निक्षाम्यन् - निक्षाम्यन्ती
यत्
निक्षम्यः - निक्षम्या
अच्
निक्षमः - निक्षमा
घञ्
निक्षमः
क्तिन्
निक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः