कृदन्तरूपाणि - अभि + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षमणम्
अनीयर्
अभिक्षमणीयः - अभिक्षमणीया
ण्वुल्
अभिक्षमकः - अभिक्षमिका
तुमुँन्
अभिक्षमितुम् / अभिक्षन्तुम्
तव्य
अभिक्षमितव्यः / अभिक्षन्तव्यः - अभिक्षमितव्या / अभिक्षन्तव्या
तृच्
अभिक्षमिता / अभिक्षन्ता - अभिक्षमित्री / अभिक्षन्त्री
ल्यप्
अभिक्षम्य
क्तवतुँ
अभिक्षान्तवान् - अभिक्षान्तवती
क्त
अभिक्षान्तः - अभिक्षान्ता
शतृँ
अभिक्षाम्यन् - अभिक्षाम्यन्ती
यत्
अभिक्षम्यः - अभिक्षम्या
अच्
अभिक्षमः - अभिक्षमा
घञ्
अभिक्षमः
क्तिन्
अभिक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः