कृदन्तरूपाणि - प्रति + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिक्षमणम्
अनीयर्
प्रतिक्षमणीयः - प्रतिक्षमणीया
ण्वुल्
प्रतिक्षमकः - प्रतिक्षमिका
तुमुँन्
प्रतिक्षमितुम् / प्रतिक्षन्तुम्
तव्य
प्रतिक्षमितव्यः / प्रतिक्षन्तव्यः - प्रतिक्षमितव्या / प्रतिक्षन्तव्या
तृच्
प्रतिक्षमिता / प्रतिक्षन्ता - प्रतिक्षमित्री / प्रतिक्षन्त्री
ल्यप्
प्रतिक्षम्य
क्तवतुँ
प्रतिक्षान्तवान् - प्रतिक्षान्तवती
क्त
प्रतिक्षान्तः - प्रतिक्षान्ता
शतृँ
प्रतिक्षाम्यन् - प्रतिक्षाम्यन्ती
यत्
प्रतिक्षम्यः - प्रतिक्षम्या
अच्
प्रतिक्षमः - प्रतिक्षमा
घञ्
प्रतिक्षमः
क्तिन्
प्रतिक्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः