कृदन्तरूपाणि - दुर् + क्षम् - क्षमूँ सहने - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षमणम्
अनीयर्
दुष्क्षमणीयः - दुष्क्षमणीया
ण्वुल्
दुष्क्षमकः - दुष्क्षमिका
तुमुँन्
दुष्क्षमितुम् / दुष्क्षन्तुम्
तव्य
दुष्क्षमितव्यः / दुष्क्षन्तव्यः - दुष्क्षमितव्या / दुष्क्षन्तव्या
तृच्
दुष्क्षमिता / दुष्क्षन्ता - दुष्क्षमित्री / दुष्क्षन्त्री
ल्यप्
दुष्क्षम्य
क्तवतुँ
दुष्क्षान्तवान् - दुष्क्षान्तवती
क्त
दुष्क्षान्तः - दुष्क्षान्ता
शतृँ
दुष्क्षाम्यन् - दुष्क्षाम्यन्ती
यत्
दुष्क्षम्यः - दुष्क्षम्या
अच्
दुष्क्षमः - दुष्क्षमा
घञ्
दुष्क्षमः
क्तिन्
दुष्क्षान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः