कृदन्तरूपाणि - सम् + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवरणम् / संवरणम्
अनीयर्
सव्ँवरणीयः / संवरणीयः - सव्ँवरणीया / संवरणीया
ण्वुल्
सव्ँवारकः / संवारकः - सव्ँवारिका / संवारिका
तुमुँन्
सव्ँवरीतुम् / संवरीतुम् / सव्ँवरितुम् / संवरितुम्
तव्य
सव्ँवरीतव्यः / संवरीतव्यः / सव्ँवरितव्यः / संवरितव्यः - सव्ँवरीतव्या / संवरीतव्या / सव्ँवरितव्या / संवरितव्या
तृच्
सव्ँवरीता / संवरीता / सव्ँवरिता / संवरिता - सव्ँवरीत्री / संवरीत्री / सव्ँवरित्री / संवरित्री
ल्यप्
सव्ँवूर्य / संवूर्य
क्तवतुँ
सव्ँवूर्णवान् / संवूर्णवान् - सव्ँवूर्णवती / संवूर्णवती
क्त
सव्ँवूर्णः / संवूर्णः - सव्ँवूर्णा / संवूर्णा
शतृँ
सव्ँवृणन् / संवृणन् - सव्ँवृणती / संवृणती
ण्यत्
सव्ँवार्यः / संवार्यः - सव्ँवार्या / संवार्या
अच्
सव्ँवरः / संवरः - सव्ँवरा - संवरा
अप्
सव्ँवरः / संवरः
क्तिन्
सव्ँवूर्णिः / संवूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः