कृदन्तरूपाणि - दुर् + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वरणम्
अनीयर्
दुर्वरणीयः - दुर्वरणीया
ण्वुल्
दुर्वारकः - दुर्वारिका
तुमुँन्
दुर्वरीतुम् / दुर्वरितुम्
तव्य
दुर्वरीतव्यः / दुर्वरितव्यः - दुर्वरीतव्या / दुर्वरितव्या
तृच्
दुर्वरीता / दुर्वरिता - दुर्वरीत्री / दुर्वरित्री
ल्यप्
दुर्वूर्य
क्तवतुँ
दुर्वूर्णवान् - दुर्वूर्णवती
क्त
दुर्वूर्णः - दुर्वूर्णा
शतृँ
दुर्वृणन् - दुर्वृणती
ण्यत्
दुर्वार्यः - दुर्वार्या
अच्
दुर्वरः - दुर्वरा
अप्
दुर्वरः
क्तिन्
दुर्वूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः