कृदन्तरूपाणि - निर् + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वरणम्
अनीयर्
निर्वरणीयः - निर्वरणीया
ण्वुल्
निर्वारकः - निर्वारिका
तुमुँन्
निर्वरीतुम् / निर्वरितुम्
तव्य
निर्वरीतव्यः / निर्वरितव्यः - निर्वरीतव्या / निर्वरितव्या
तृच्
निर्वरीता / निर्वरिता - निर्वरीत्री / निर्वरित्री
ल्यप्
निर्वूर्य
क्तवतुँ
निर्वूर्णवान् - निर्वूर्णवती
क्त
निर्वूर्णः - निर्वूर्णा
शतृँ
निर्वृणन् - निर्वृणती
ण्यत्
निर्वार्यः - निर्वार्या
अच्
निर्वरः - निर्वरा
अप्
निर्वरः
क्तिन्
निर्वूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः