कृदन्तरूपाणि - प्र + वॄ - वॄ वरणे भरण इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवरणम्
अनीयर्
प्रवरणीयः - प्रवरणीया
ण्वुल्
प्रवारकः - प्रवारिका
तुमुँन्
प्रवरीतुम् / प्रवरितुम्
तव्य
प्रवरीतव्यः / प्रवरितव्यः - प्रवरीतव्या / प्रवरितव्या
तृच्
प्रवरीता / प्रवरिता - प्रवरीत्री / प्रवरित्री
ल्यप्
प्रवूर्य
क्तवतुँ
प्रवूर्णवान् - प्रवूर्णवती
क्त
प्रवूर्णः - प्रवूर्णा
शतृँ
प्रवृणन् - प्रवृणती
ण्यत्
प्रवार्यः - प्रवार्या
अच्
प्रवरः - प्रवरा
अप्
प्रवरः
क्तिन्
प्रवूर्णिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः